1.The First Sutra
अथ योगानुशासनम्॥ १॥
atha yogānuśāsanam||1||
2.The Second Sutra
योगश्चित्तवृत्तिनिरोधः ॥२॥
yogaścittavṛttinirodhaḥ||2||
3.The Third Sutra
तदा द्रष्टुः स्वरुपेऽवस्थानम् ॥३॥
tadā draṣṭuḥ svarūpe’vasthānam||3||
4.The Fourth Sutra
वृत्तिसारुप्यमितरत्र॥४॥
vṛttisārūpyamitaratra||4||
5.The Fifth Sutra
वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥५॥
vṛttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ||5||
6.The Sixth Sutra
प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥६॥
pramāṇaviparyayavikalpanidrāsmṛtayaḥ||6|
7.The Seventh Sutra
प्रत्यक्षानुमानागमाः प्रमाणानि॥७॥
pratyakṣānumānāgamāḥ pramāṇāni||7||
8.The Eighth Sutra
विपर्ययो मिथ्याज्ञानमतद्रुपप्रतिष्ठम् ॥८॥
viparyayo mithyājñānamatadrūpapratiṣṭham||8||
9.The Ninth Sutra
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः॥९॥
sabdajñānānupātī vastuśūnyo vikalpaḥ||9||
10.The Tenth Sutra
अभावप्रत्ययालम्बना वृत्तिर्निद्रा॥१०॥
abhāvapratyayālambanā vṛttirnidrā||10||
11.The Eleventh Sutra
अनुभूतविषयासम्प्रमोषः स्मृतिः ॥११॥
anubhūtaviṣayāsampramoṣaḥ smṛtiḥ||11||
12.The Twelfth Sutra
अभ्यासवैराग्याभ्यां तन्निरोधः॥१२॥
abhyāsavairāgyābhyāṁ tannirodhaḥ||12||
13.The Thirteenth Sutra
तत्र स्थितौ यत्नोऽभ्यासः॥१३॥
tatra sthitau yatno’bhyāsaḥ||13||
14.The Fourteenth Sutra
स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः॥१४॥
sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmiḥ||14||
15.The Fifteenth Sutra
दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसञ्ज्ञा वैराग्यम् ॥ १५॥
dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasañjñā vairāgyam||15|
16.The Sixteenth Sutra
तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥ १६॥
tatparaṁ puruṣakhyāterguṇavaitṛṣṇyam||16||