MSM

Mens Sana Monographs 

A Monongraph Series Devoted To The Understanding of Medicine, Mental Health, Mind , Man And Their Maxtrix 

All Sutras with Recitations

1.The First Sutra

अथ योगानुशासनम्॥ १॥
atha yogānuśāsanam||1||

2.The Second Sutra

योगश्चित्तवृत्तिनिरोधः ॥२॥
yogaścittavṛttinirodhaḥ||2||

3.The Third Sutra

तदा द्रष्टुः स्वरुपेऽवस्थानम् ॥३॥
tadā draṣṭuḥ svarūpe’vasthānam||3||

4.The Fourth Sutra

वृत्तिसारुप्यमितरत्र॥४॥
vṛttisārūpyamitaratra||4||

5.The Fifth Sutra

वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥५॥
vṛttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ||5||

6.The Sixth Sutra

प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥६॥
pramāṇaviparyayavikalpanidrāsmṛtayaḥ||6|

7.The Seventh Sutra

प्रत्यक्षानुमानागमाः प्रमाणानि॥७॥
pratyakṣānumānāgamāḥ pramāṇāni||7||

8.The Eighth Sutra

विपर्ययो मिथ्याज्ञानमतद्रुपप्रतिष्ठम् ॥८॥
viparyayo mithyājñānamatadrūpapratiṣṭham||8||

9.The Ninth Sutra

शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः॥९॥
sabdajñānānupātī vastuśūnyo vikalpaḥ||9||

10.The Tenth Sutra

अभावप्रत्ययालम्बना वृत्तिर्निद्रा॥१०॥
abhāvapratyayālambanā vṛttirnidrā||10||

11.The Eleventh Sutra

अनुभूतविषयासम्प्रमोषः स्मृतिः ॥११॥
anubhūtaviṣayāsampramoṣaḥ smṛtiḥ||11||

12.The Twelfth Sutra

अभ्यासवैराग्याभ्यां तन्निरोधः॥१२॥
abhyāsavairāgyābhyāṁ tannirodhaḥ||12||

13.The Thirteenth Sutra

तत्र स्थितौ यत्नोऽभ्यासः॥१३॥
tatra sthitau yatno’bhyāsaḥ||13||

14.The Fourteenth Sutra

स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः॥१४॥
sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmiḥ||14||

15.The Fifteenth Sutra

दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसञ्ज्ञा वैराग्यम् ॥ १५॥
dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasañjñā vairāgyam||15|

16.The Sixteenth Sutra

तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥ १६॥
tatparaṁ puruṣakhyāterguṇavaitṛṣṇyam||16||

Scroll to Top